C 119-5(2) Kujāgnividhi(?)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 119/5
Title: Kujāgnividhi(?)
Dimensions: 19.6 x 7.2 cm x 80 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: Kesar 534
Remarks:
Reel No. C 119-5 MTM Inventory No.: 28787
Title Kujāgnividhi
Remarks This is the Second part of a MTM which also contains the text Vāstumaṇḍalārcanavidhi and others.
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material thyasaphu
State complete
Size 19.6 x 7.2 cm
Folios 80
Lines per Folio 7
Place of Deposit Kaisher Library
Accession No. 9/ 534
Used for edition
Manuscript Features
There is a page about Jihvāchedanamantra after Colophon.
Excerpts
Beginning
❖ śrīmahābhairavāya namaḥ ||
arccayet sarvvakāryyādau kulamārttaṇḍabhairavaṃ |
naumi prakāśaśaktiśaṃ bhuktimuktiphalapradaṃ || (2)
bhairavājñāṃ samādāya gatvā kuṇḍa samīpakaṃ |
sūryyārghañ ca tataḥ kuryyād adyād vākyaṃ paṭhet naraḥ ||
svaguroḥ smaraṇaṃ kṛtvā ka(3)rāṃgaṃ nyāsam ārabhet |
sādhayed arghapātraṃ ca paṃcagavyātma pūjanaṃ ||
kṛtvā candanapuṣpādyaiḥ pūjya svabhairavaṃ smaret |
tato(4)dakabaliṃ dadyād vighnabhūtādi śāntayet || (exp. 8t1–4)
End
visṛjya kalaśānaṣṭau yajamānābhiṣecanaṃ |
āśīrvvādāntakaṃ dadyāc candanādikramāt punaḥ |
tato hy a(4)gniṃ samasvarccya bhaḍaṃtāstrena saṃvarān ||
saṃhāramudrayā hṛtya kṣamasvaty abhidhāya ca |
devatānya ridhisthādīn visṛ(5)jyatāś ca homayet |
nyāsaṃ kṛtvā ca me kuryyāt samayācāra pūrvvakaṃ |
pūjā homarato yas tu yān yān kāmān (6) samīhate |
tān tān sādhayate sovai bhairavasya vaco yathā || o || (exp. 16t3–6)
Colophon
iti kujāgnividhi samāptaṃ || o || (exp. 16t6)
(fol. )
Microfilm Details
Reel No. C 119/5b
Date of Filming 24-01-1984
Exposures 118
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 8t–16b
Exps. 8 and 9, 14 and 15 are two exposures of the same folio.
Catalogued by JM/KT
Date 20-06-2006
Bibliography